SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAE SANSKRIT MANUSCRIPTS. 6491 पार्वत्युवाच श्रोतुमिच्छामि देवेश तदहं सर्वकामदम् । नाम्नां सहस्रं रामस्य ब्रूहि यद्यम्ति मे दया । ईश्वर उवाच अथ वक्ष्यामि भो देवि रामनामसहस्रकम् । शृणुष्वैकमनाः स्तोत्रं गुह्याद्गुह्यतमं महत् ।। ऋषिविनायक श्वास्य गायत्री छन्द एव च । परब्रह्मात्मको रामो देवता शुभदर्शनः ॥ * राजीवलोचनश्श्रीमान् श्रीरामो रघुपुङ्गवः । रामभद्रस्सदाचारो राजेन्द्रो जानकीपतिः ।। अग्रगण्यो वरेण्यश्च वरदः परमेश्वरः । जनार्दनो जितामित्रः परार्थंकप्रयोजनः ॥ विश्वामित्रप्रियो दान्तश्शत्रुनिच्छत्रुतापनः । कृपापीयूषजलीधश्शरण्यस्सर्वदेहिनाम् । श्रीमान् नारायणश्शाम जगतां पतिरीश्वरः ॥ End: अनन्तश्श्रीपती रामो गुणभृन्निर्गुणो महान् । एवमादीनि नामानि ह्यसंख्यान्यपराणि च । उक्तानि तव पुत्रेण विमलानि च धीमता। . ब्रह्मनश्च सुरापश्च स्तेयी च गुरुतल्पगः ।। श(रणाग)तघाती च मित्रविसम्भघातकः । मातृहा पितृहा चैव भ्रूणहा वीरमर्दनः ।। Colophon: इति रामनामस्तोत्रं सहस्रनाम संपूर्णम् ॥ 507 For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy