SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6470 A DESCRIPTIVE CATALOGUE OF Complete. A collection of 128 names of Visnu by Yamundcaryal. Beginning: यत्पादाम्भोरुहध्यानविध्वस्ताशेषकिल्बिषः । वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ।। श्रीनाममौक्तिकैर्माला यामुनार्येण निर्मिता । ऋषिसु(शु)क्तिसमुद्भूतैर्निर्दोषैः श्रुतिसागरे । श्रीमन्नारायणाद्रीश श्रीमन्नञ्जनशैलप । श्रीमदृषभशैलेन्द्र श्रीमत्सिंहनगाधिप । श्रीशेषगात्रभरण श्रीनिवासेति कीर्तये । अच्युतानन्त गोविन्द मुकुन्द गरुडध्वज ।। जगदानन्दजनक जगज्जन्मादिकारण । नारायण जगन्नाथ शरणागतवत्सल ।। End: करीन्द्रवरदानन्त श्रीधर श्रीनिकेतन ! निरवद्य परबह्मन् सर्वलोकपदाश्रय ॥ नाथसेव्यपदाम्भोज वकुलाभरणाश्रय । रामारामाभिरामाङ्ग रामकृष्णेति कर्तिये ॥ श्रीमद्वेङ्कटनाथमादिपुरुषं पूर्ण परं शाश्वतं श्रीनाथं शरणागतार्तिहरणं नारायणं संश्रये । कृष्णं विष्णुमनन्तमच्युतमजं गोविन्दमिन्दीवरश्याम नन्दकशङ्खचक्ररुचिरं ध्यायन् भजे कीर्तये !' येन तत्पठ्यते नाम्नामष्टाविंशोत्तरं शतम् । अनिष्टपक्षक्षपणमिष्टावाप्तिरवाप्यते ।। For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy