SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF 5970 स्वस्तिपुण्याहवाचनं करिष्ये -इति संकल्प्य स्वस्तिवाचनानन्तरमाचार्यादिऋत्विग्वरणं कुर्यात् । End: वसिष्ठ त्वं द्विजश्रेष्ठ सर्वलोकोपकारक । गृहीत्वा स्वर्चितां दिव्यां प्रतिमां मे सुखं कुरु ॥ वसिष्ठः प्रतिगृह्णातु(ति) वसिष्ठो वै ददाति च । वसिष्ठस्तारकोभाभ्यां वसिष्ठाय नमो नमः ॥ Colophon: इति श्रीऋषिपञ्चमीव्रतोद्यापनं समाप्तम् ॥ No. 8253. ऋषिपञ्चमीव्रतोद्यापनम्. RSIPAÑC AMIVRATÓDYĀPANAM. Pages, 6. Lines, 5 on a page. Begins on fol. 6a of the MS. described under No.8232. Complete. Similar to the above. Beginning: त्वत्प्रसादादृषिश्रेष्ठ श्रुतं मे व्रतमुत्तमम् । इदानी कृपया ब्रूहि व्रतस्योद्यापनं विभो । शृणु शीले प्रवक्ष्यामि व्रतोद्यापनमुत्तमम् । कृते च चित्तशीलेन गोमयेन विलिप्यते ।। स्वस्तिकेसरवास्तत्र सर्वतोभद्र एव च । तस्योपरि न्यसेत्कुम्भं स्वर्णरत्नोपशोभितम् ।। स्वशक्त्या रजतं कुर्यात्तस्य यत्नेन ताम्रकम् । कुर्याच्च व्रतवान् भक्त्या वित्तशाठ्यन्न कारयेत् ।। वृत्वा सपत्निकान् सर्वान् ब्राह्मणान् सप्तसङ्ख्यया । तेभ्यस्तु कलशान् दद्यादपूपान् सप्तसङ्ख्यया । End: For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy