SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5960 A DESCRIPTIVE CATALOGUE OF No. 8234, ऋषिपञ्चमीवूतकल्पः. RŞIPAÑCAMİVRATAKALPAĦ Pages, 20. Lines, 6 on a page. Begins on fol. 101a of the MS. described under No. 8171. Complete. Similar to the above. Beginning : पूर्वेचुरपरेधुर्वृतानुष्ठानम् । नित्यनैमित्तिकानुष्ठानं सर्वनिवर्त्य पूर्ववहेहबाह्याभ्यन्तरतः शौचपुरस्सरं गङ्गादितीर्थेषु वृताङ्गत्वेन स्नात्वा धौतवाससी परिधाय ललाटे तिलकं कृत्वा श्रोत्रियान् कुटुम्बिनो ब्राह्मणानाहूय यागमण्टपे समुपवेश्य सङ्कल्पं कृत्वा . . . . . . . . ऋषिपूजामारभेत् तत्तन्नामभिः पूजाङ्कुर्यात् ।। कश्यपोऽत्रिभरद्वाजो विश्वामित्रोऽथ गौतमः । जमदमिर्वसिष्ठश्च सप्तैत ऋषयस्स्मृताः ॥ गृहीत्वायं मया दत्तं तुष्टा भवत सर्वदा । इत्यर्थ्यमन्त्रः । End: व्रतेनानेन मे श्रेष्ठा यमेन नियमेन च।। स्वीकृतं दुष्कृतं सर्व व्यपोहतु सदा मम । प्रार्थना । Colophon: इति ऋषिपूजा ॥ No. 8235. ऋषिपञ्चमीवूतकल्पः. RŞIPAÑCAMĪVRATAKALPAH. Pages, 60. Lines, 5 on a page. Begins on fol. 116 of the MS. described under No. 3375. Complete. Same as in the MS described under No. 8231. For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy