SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5958 A DESCRIPTIVE CATALOGUE OF ध्यायेदृषीन् जटाकुण्डदण्डवल्कलधारिणः । द्विभुजान् साक्षसूत्रांश्च पापन्नानमिवर्चसः ॥ कश्यपादिसप्तर्षीन् ध्यायामि। कश्यपस्सर्वभूतानां सर्वभूतेषु संस्थितः । नराणां क्षीणपापानाम् ऋषिरूपेण तिष्ठति ॥ कश्यपं ध्यायामि ॥ इह जन्मान पूर्वस्मिन्नवस्थात्रितयेष्वपि।। त्व(म)त्तो यद्यत्यापजालं तस्मात्राहि (त) मुनीश्वराः ।। प्रार्थनम् । यस्य स्मृत्या चेति ॥ पूजाविधानं सम्पूर्णम् ॥ Colophon: सिताश्व उवाच-- श्रतानि देवदेवेश व्रतानि सुबहूनि च । साम्प्रतं मे समाचक्ष्व व्रतं पापप्रणाशनम् ॥ ब्रह्मोवाच शृणु राजन् प्रवक्ष्यामि व्रतानामुत्तमं व्रतम् । ऋषिपञ्चमीति विरव्यातं सर्वपापप्रणाशनम् ।। End: एषामृषीणां च तपोधनानां व्रतेन साङ्गेन मनुष्यलोके । निस्तीर्य नार्यो निखिलञ्च पापं लोके च तस्मिन्नुपयाति(न्ति) शाश्वतम् ।। Colophon: इति श्रीमद्ब्रह्माण्डपुराणे ऋषिपञ्चमीव्रतं सम्पूर्णम् ।। No. 8232. ऋषिपञ्चमीव्रतकल्पः. RŞIPAÑCAMİVRATAKALPAĦ. Substance, palm-leaf. Size, 114 x 14 inches. Pages, 17. on apage, Character, Telngu. Condition, injured. ance, old. Complete. Lines, 5 Appear For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy