SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5954 A DESCRIPTIVE CATALOGUE OF Similar to the above. See under the previous number for the Beginning End: इह भुक्त्वा सुविपुलान् भोगान् सर्वान् यथेप्सितम् । आयुरारोग्यमैश्वर्यमिष्यन्ति परमं शुभम् ।। ते सूतवचनं श्रुत्वा नैमिशारण्यवासिनः । शिवलिङ्गार्चनरता व्रतमेतत्प्रचक्रमुः ॥ मन्त्रहीन क्रिया . . . . . तदस्तु मे ॥ Colophon: इति ब्रह्मोत्तरपुराणे उमामहेश्वरव्रतकल्पः सम्पूर्णः ॥ No. 8227. उमामहेश्वरव्रतकल्पः. UMĀMALIEŠVARAVRATAKALPAĦ. Pages, 20. Lines, 7 on a page. Begins on fol. 170a of the MS. described under No. 7758. wherein this has been omitted to be shown among the other works. Complete. Similar to the above. Beginning: देवदेव जगन्नाथ सर्वसौभाग्यदायक । करिष्ये त्वद्रतं देव प्रसादं कुरु मे प्रभो ॥ व्रतग्रहणम् नभस्ये मासि कर्तव्यं पौर्णमास्यां विधीयते । व्रतारम्भं प्रकुर्वीत . . तां मन्त्रपूर्वकम् ॥ नवकुम्भं समादाय सौवर्णञ्चाथ राजतम् । तानं वा मृण्मये वापि सुश्लक्ष्णन्तु विधीयते ॥ End: अद्यानेन मया देव व्रतमेतत्सुदुर्लभम् । कृतं भवतु सम्पूर्णमर्पयामि उमापते ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy