SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5952 A DESCRIPTIVE CATALOGUE O करिष्ये त्वद्रतं देव प्रसादं कुरु मे प्रभो । सङ्कल्पमन्त्रः । उमामहेश्वरं सूत्रं सुगन्धिं कुङ्कमान्वितम् । निधाय तत्समीपे तु व्रती पूजापरायणः ।। निधाय तत्समीपे तु दोरस्थापनमन्त्रतः । ध्यायेच्च दक्षिणामति वह्निचन्द्रार्कलोचनम् ॥ उमामहेश्वर नाम व्रतानामुत्तमं व्रतम् । यः करोति लिखेडापि यः शृणोति नरोत्तमः ।। तस्य मुक्तिरवश्यं हि सत्यं सत्यं वदाम्यहम् ॥ Colophon: इति श्रीब्रह्मकैवर्त पुराणे उमामहेश्वरव्रतं सम्पूर्णम् ॥ End: No. 8224. उमामहेश्वरव्रतकल्पः. UMĀMAHEŚVARAVRATAKALPAH Pages, 1. Lines, 4 on a page. Begins on fol. 49n of the MS. described under No.3055. Complete. Similar to the above. Beginning: युधिष्ठिर उवाच केन धर्मेण नारीणां व्रतेन नियमेन च ।। सौभाग्यं जायते देव पुत्राश्च बहवः शुभाः ॥ धनधान्यसुवर्णञ्च वस्त्राणि (विविधानि च । • . . . . गश्च लभते सततं पुत्रपौत्रयोः ॥ श्रीकृष्ण उवाच शृणु पार्थ प्रवक्ष्यामि व्रतानामुत्तमं व्रतम् । यत्कृत्वाशु . . . . . . . जायते ।। धनधान्यहिरण्यञ्च दासीदासादिकं बहु । उत्पद्यते गृहे येन तद्रतं कथयामि ते ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy