SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5950 A DESCRIPTIVE CATALOGUE OF उमामहेश्वरं सूत्रं सुगन्थि कुङ्कमान्वितम् । निधाय तत्समीपे तु व्रतपूजापरायणः ॥ End: पञ्चवक्रं सदानन्दमुमया सह शङ्करम् । आवाहयामि देवेशं व्रतसाफल्यहेतवे ।। उमामहेश्वराय नमः आवाहनम् । भुक्त्वा स विपुलान् लोकान् अन्ते (या)ति परं शिवम् । ते तस्य वचनं श्रुत्वा नैमिशारण्यवासिनः ।। शिवालिङ्गार्चनरता व्रतमेतत्तचक्रमुः । प्रयान्ति शिवकैवल्यं व्रतेनानेन सुव्रताः ॥ Colophon: इत्यायमहापुराणे ब्रह्मवैवर्तिकोमामहेश्वरव्रतकल्पं सम्पूर्णम् ।। _No. 8221. उमामहेश्वरव्रतकल्पः . UMĀMAHÈŚVARAVRATAK ALPAĦ. Pages, 2. Lines, 6 on a page. Begins on fol. 99a of the MS. described under No. 2907. Complete. From Skandapurāņa. Similar to the above. Beginning: देवदेव जगन्नाथ सर्वसौभाग्यदायक । • करिष्ये त्वद्भूतं देव प्रसादं कुरु मे शिव ।। उमामहेश्वरं सूत्रं कुल्लुमाक्तं सदोरकम् । निधाय तत्समीपे तु वूतपूजापरायणः ॥ End : इह भुक्त्वा तु विमलान् सर्वान् भोगान् यथेप्सितान् । अनुभूय स देहान्ते प्रविशेत्परमां गतिम् ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy