SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6350 A DESCRIPTIVE CATALOGUE O Beginning: श्रीमत्सो(च्छ्री)पदभावनापरिलसत्पूजाविधानं महत् भूतानागतवर्तमानजिनपां द्वासप्ततिं भक्तितः । मुक्तिश्रीपरिरम्भनिर्भरपरीरम्भान्नमस्कृत्य ते (त) हे(द्य)क्ष्येऽहं मम हृत्सरोजनिवहं (हे) तेषां पदं(द) प्राप्तये ॥ विधियज्ञप्रतिज्ञानाय प्रतिमोपरि पुप्पाक्षतं क्षिपेत् । भूतादिकालोदितभव्यपुण्यादाराधिता यन्त्रसुरेन्द्रवृद्धयै । ता(तान् ) पञ्चकल्याणविभूतिभाज(जः) तीर्थकरान् सांप्रतमर्चयामि ।। ओं निर्वाणाद्यतीतकालचतुर्विंशतितीर्थकरपरमदेवेभ्य अत्र एहि । आह्वानस्थापनसंनिधीकरणम् --- मरुत्तरङ्गिणीजलैर्मरुत्ततीन्द्रवन्दितान् । नतीततीर्थनायकानतीतसंस्कृतीन् यजे ॥ जलम् । सुगन्धसारचर्चयाँ सुगन्धचन्द्र मिश्रया। नतीततीर्थनायकानतीतसंस्कृतीन् यजे ॥ चन्दनम् । अर्हदाचार्यभक्तिबहुश्रुतप्रवचनभक्तिभावस्य का(म)परिहाणमार्गप्र भावनाप्रवचनवत्सलत्वामिति तीर्थकरार्थषोडशकारणेभ्यः पूर्णार्य निर्वपामि स्वाहा ॥ Colophon: समाप्तम् ॥ End: No. 8747. जैनपूजाविधानम्. JAINAPŪJĀVIDHĀNAM. Substance, palm-leaf. Size, 13 x 13 inches. Pages, 60. Lines, 5 on a page. Character, Kanarese. Condition, good. Appear. ance, old. Begins on fol. 1a. The other works heroin are Vastupadanyasavidhi 31a, Candraprabhagadya.75a, Jainācāryaprasansa. 81a, For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy