SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6335 No. 8731. सूर्यनारायणपूजा. SURYANARA YA NAPU.JA. Pages, 26. Lines, 9 on a page. Begins on fol. 33a of the MS. described under No. 5683. Complete. Similar to the above. Beginning : __ यथाविधि भूशुद्धिभूतशुद्ध्यादीन् कृत्वा तत्र प्राणानायम्य देशकालान् सङ्कीर्त्य एवङ्गणविशिष्टायां शुभतिथौ श्रीसूर्यनारायणमुद्दिश्य श्री. सूर्यनारायणप्रीत्यर्थ तृचकल्पोक्तप्रकारेण तृचन्यासपूर्वकं मण्डलाल्लेखनं पीठपूजां प्रधानदेवतापूजां त्रिवरणदेवतापूजामङ्गदेवतापूजां प्रसन्नाऱ्या महासौरेणादित्यहृदयेन नमस्कारं श्रीतुचेन महाय॑प्रदानं करिष्ये । End : ___ इति मन्त्रेण पादाभ्यां मुखं निर्मूज्य हसश्शुचिषदिति मन्त्रेण सूर्यमवलोकयेत् । एवं चतुर्विंशतिवारमय॑ दद्यात् । प्रत्यहं द्वादशब्राह्मणभोजनं कुर्यात् ॥ Colophon: इति कल्पं सम्पूर्णम् ॥ No. 8732. सूर्यनारायणपजा. SÜRYANÄRAYANAPŪJĀ. Pages, 20. Lines, 5 on a page. Begins on fol. 736 of the MS. described under No. 6162 and not on 716 as mentioned therein; this is mentioned there as Suryapuja.. Complete. Similar to the above. Beginning : अथ सूर्यमण्डलस्य मध्ये अष्टदलकमले सूर्यनारायणं ध्यायेत् । सूर्यमण्डलमध्यस्थं सप्ताश्वं सप्तरज्जुकम् ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy