SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRITS MANUSCRIPTS. 6381 Beginning: तदेव लग्नं . . . सर्वेभ्यो महाजनेभ्यो नमः । पृथिव्याः। श्रीपर नेश्वरप्रीत्यर्थम् एवङ्गुणविशेषणविशिष्टायां शुभतिथौ श्रीमहालक्ष्मीमहासरस्वतीमुद्दिश्य महालक्ष्मीमहासरस्वतप्रिीत्यर्थ महालक्ष्मीमहासरस्वतीपूजारम्भकाले आदौ निर्विघ्नपरिसमाप्त्यर्थे श्रीगणा धिपतिमुद्दिश्य गणाधिपतिप्रीत्यर्थ सम्भवद्भिरुपचारैः सम्भवद्भिः पदाथै श्च सम्भवता नियमेन ध्यानावाहनादिषोडशोपचार पूजां कारष्ये । श्रीगणाधिपतये नमः ध्यानावा--यामि । End : अचलात्मजा च दुर्गा कमला त्रिपुरेति भेदिता जगति । या सा त्वमेव वाचामीश्वरी सर्वात्मना प्रसीद मम ॥ यस्य स्मृत्येति क्षमार्पणम् ॥ Colophon: इति सरस्वतपूिजाविधानम् ॥ No. 8726. सरस्वतीपूजाविधानम्. SARASVATĪPŪJĀVIDHĀNAM. Pages, 5. Lines, 11 on a page. Begins on fol. 11a of the MS. described under No. 8198. Complete. Similar to the above. Beginning: नमस्कृत्य जगत्पूज्यां शारदां विशदप्रभाम् । सितपद्मासनां देवीं व्यक्षरां शशिभूषणाम् ।। इति सङ्कल्प्य । आवाह्य पूजयेद्देवीं विद्यापुस्तकमण्डले । शुचिरम्मण्डलं कृत्वा विशालां लिप्तभूमिकाम् ।। For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy