SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPT8. 6323 त्रिशूलिनं विरूपाक्षं पञ्चास्य नीलकण्ठ(न्धर)म् । कपालिनं चन्द्रमौलि सर्वाभीष्टप्रदायकम् ॥ आवाहयामि । End: अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्यभावेन रक्ष रक्ष महेश्वर ॥ Colophon : पूजाविधिस्सम()प्त ह]ः ।। No. 8715. शिवपूजाविधिः. ŚIVAPUJĀVIDHIŅ. Pages, 10. Lines, 5 on a page. Begins on fol. 8a of the MS. described under No. 366 Complete. Similar to the above. Beginning: धृतविभूतिरुद्राक्षः प्रयतो लिङ्गधारकः । पञ्चाक्षरजपोद्योगी शिवलिङ्गं समर्चयेत् ।। नाशिवस्य शिवोपास्तिर्घटते जन्मकोटिभिः । शिवस्यैव शिवोपास्तिरिति नानाश्रुतिस्थितिः ।। आगमार्थ तु देवानां गमनार्थ तु रक्षसाम् । तत्र घण्टारवं कुर्यात् देवताह्वानलाञ्छनम् ।। End: शिवायेति शिवार्पणम् । मन्त्रसमर्पणे वा स मन्त्रनायको जयति । इष्टालङ्गे इति मन्त्रेण वा मूलमन्त्रेण वा नैवेद्यं समर्पयामि ॥ Colophon: इति शिवपूजाविधिस्समाप्तः ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy