SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6320 Beginning: www.kobatirth.org Colophon : A DESORIPTIVE CATALOGUE OF एवङ्गुणविशेषणविशिष्टायां शुभतिथौ पार्थिवेश्वरमुद्दिश्य पार्थिवेश्वर - प्रीत्यर्थ पार्थिवेश्वरपूजां करिष्ये - मम शिवपूजार्थं दुरितक्षयकारकाः । ओं नमो भगवते अशेषतीर्थालवाले शिवजटाजूटे गङ्गे गङ्गाम्बिके स्वाहा - ह्रीं शिवाय गौर्ये नमः मृदं हरामि । End: आवाहनं न जानामि न जानामि विसर्जनम् | पूजाविधिं न जानामि क्षमस्व परमेश्वर || जलरूप जलावास Beginning: · इति शिवपूजाविधानं सम्पूर्णम् ॥ Acharya Shri Kailassagarsuri Gyanmandir वासं कुरु नमोऽस्तु ते ॥ No. 8710. शिवपूजाविधानम्. ŠIVAPUJĀ VIDHANAM. Pages, 12. Lines, 4 on a page. Begins on fol. 21a of the MS. described under No. 6005. Incomplete. Similar to the above. अपवित्रो (त्रः) पवित्रो वा सर्वावस्थां गतोऽपि वा । यस्स्मरेगिरिजाधीशं स बाह्याभ्यन्तरशु (शु) चिः ॥ आसनमन्त्रस्य पृथिव्यं ( व्याः ) मेरुपृष्ठ ऋषिः, जगती छन्दः, सुतल - कूर्मो देवता, मम अतलब्रह्मासने विनियोगः । End: सर्वे समुद्रसरितां तीर्थानि जलदा नदाः । का ( आ ) यन्तु शिवपूजार्थ सान्निध्यं कुरुतानुगैः । सर्वकामदुधे देवि सर्वतीर्थफलं लभेत् ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy