SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6309 ओं नमो विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्म . . . पीठात्मने नमः । ओं ओं जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन । सुब्रह्मण्य नमस्तेऽस्तु नमः पुरुषपूर्वज ॥ गायत्रीमूलमन्त्रध्यानपूर्वकं श्रीमहाविष्णुं हृदयकमलमध्ये आवाह. यामि । आवाहितो भव स्थापितो भव सन्निहितो भव ॥ End: __ नाभिदक्षिणकटिवामकटिदक्षिणजानुवामजानुदक्षिणपादवामपाददक्षि. णकरवामकरमूर्धभ्रूमध्यवदनकण्ठकर्णभुजमूलहृदयकमलेषु स्थितिः ॥ मूलेन वा जपः कार्यः ॥ No. 8695. विष्णुपजाक्रमः. VIȘNUPŪJAKRAMAH. Pages, 6. Lines, 6 on a page. Begins on fol. 13a of the MS. described under No. 3556. Complete. Similar to the above. Beginning: आराधनकाले ध्यानश्लोकः ---- खस्थितं पुण्डरीकाक्षं मन्त्रशक्ति प्रभुं स्मरेत् । तत्पदाङ्गुष्ठजां गङ्गां निपतन्तीं स्वमूर्धनि ।। तथा संक्षालयेद्देहं स बाह्याभ्यन्तरं मलम् । तत्क्षणाद्विरजो भूत्वा जायते स्फटिकोपमः || स्वामिन् ! यावदाराधनपरिसमाप्ति सान्निध्यं भजस्वेति प्रार्थ्य । End: आह्वानं चासनायें पदसलिलमथाचामपुंसूक्तयुक्तःस्नानं वस्त्रोपवीते मलयजकुसुमे धूपदीपौ क्रमेण । 494 For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy