SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6289 Complete. Deals with the manner of conducting the worship of Laksmī and Nārāyana of the shrine at Maridi. Beginning: उत्तिष्ठन्तु भूतपिशाचा ये ते भूमिधारकाः । एतेषामविरोधेन ब्रह्मकर्म समारभे ॥ मरिडीमहालक्ष्मीदेवतामुद्दिश्य मरिडीमहालक्ष्मीप्रीत्यर्थ सम्भवद्भिः द्रव्यैस्सम्भवद्भिः पदार्थैः सम्भवद्भिरुपचारैः सम्भवता नियमेन यावच्छ क्यध्यानावाहनादिपुरुषसूक्तविधानेन षोडशोपचारपूजां करिष्ये, तदङ्गकलशपूजां करिष्ये । End: अन्तर्बहिस्संस्थितमद्वितीयमानन्दकन्दं कमलासमेतम् । क्षीराब्धिमध्ये कृतशेषतल्पमुद्रासयामश्विरमात्मरूपम् ।। ___No. 8672. महान्यासपूजाविधिः. MAHĀNYASAPŮJĀVIDHIH. Pages, 12. Lines, 6 ou a page. Begins on fol. la of the MS. described under No. 8632. Incomplete. Describes how the Rudra praśna can be used for Anganyå sa and Karanyāsa and for bathing the image of the deity. Beginning: अथातः पञ्चाङ्गरुद्राणां नमस्ते . ते नमः । ओं नं कं खं गं घं डं ओं नमो भगवते रुद्राय पूर्वाङ्गरुद्राय नमः, निधनपतये नमः, निधनपतान्तिकाय नमः, ऊर्ध्वाय नमः, ऊर्ध्वलिङ्गाय नमः । End: सहस्रशीर्षा पुरुषः . सन्ति देवाः-शिरसे नमः । अभ्यस्तम्भूतः . इष्टं मनिषाण । अमुं मनिषाण । सर्व मनिषाण-शिखायै वौषट. For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy