SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6248 A DESCRIPTIVE CATALOGUE OF End: वहति महिलामाद्यो वेधास्त्रयीमुखरैर्मुखैः वरतनुतया वामो भागश्शिवस्य विवर्तते । तदपि परमं तत्त्वं गोपीजनस्य वशंवदं मदनकदनैर्न क्लिश्यन्ते यतीश्वरसंश्रयाः ॥ इह रङ्गपति . . . . . . . सूरिः ।। पद्मा . . . . . . . . श्रियम् ॥ ___No. 8618. उमामहेश्वरपूजा. UMAMAHÉŚVARAPUJÄ. Pages, 4. Lines, 5 on a page. Begins on fol. la of the MS. described under No. 1143. Incomplete. Deals with the manner of conducting the worship of Umā and Mahesvara. Beginning: आब्रह्मलोकादशेषादालोकालोकपर्वतात् । ये वसन्ति द्विजा देवास्तेभ्यो नित्यं नमाम्यहम् ।। अपसर्पन्तु ये भूता ये भूता भूमिसंस्थिताः । ये भूता विघ्नकर्तारः ते गच्छन्तु शिवाज्ञया ॥ प्राणानायम्य सङ्कल्प्य उमामहेश्वरपूजां करिष्ये। कलशपूजां च करिष्ये । अप उपस्पृश्य कलशस्य मूले बिन्दुना सह पञ्चकोणं विलि. ख्य रं-अग्निमण्डलाय नमः दशधर्मप्रदकलात्मने पात्रासनाय नमः । सं—सूर्यमण्डलाय द्वादशवसुप्रदकलात्मने कलशाय नमः-कलशपूना । End : नालाय कन्दाय साम्बाय योगपीठात्मने नानाविधपुष्पाणि । शिव. स्य प्राणप्रतिष्ठां कुर्यात् ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy