SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6235 Similar to the above. The Vrata is considered to confer long life on one's husband. Beginning : एवंगुणविशेषणविशिष्टायां शुभतिथौ वर्षे वर्षे प्रयुक्ताचरितसंपूणसमग्रसकलफलावाप्त्यर्थ दीर्घसौमङ्गल्यप्राप्त्यर्थ कल्पोक्तप्रकारेण स्वर्णगौरीव्रतं करिष्ये । कलशपूजां कुर्यात् । ध्यायेच्चतुर्भुजां देवीं चन्द्रार्धकृतशेखराम् ।। सर्वाभरणसंयुक्तां भक्ताभीष्टवरप्रदाम् । स्वर्णगौर्यै नमः ध्यायामि। कात्यायन्यै नमस्तुभ्यं गन्धपुष्पाक्षतैर्युतम् । भक्तया दत्तं मया देवि गृहाण परमेश्वरि ॥ पुनरय॑म् । यस्य स्मृत्येति। पूजाविधानं संपूर्णम् । वायनदानं शूर्पदानं सुवासिनीपूजा । End: तत्र कृत्वा व्रतं देव्या भूयः स्वभवनं ययौ । __रममाणो महादेव्या मदिरामदमत्तया ॥ Colophon : इति स्कान्दपुराणे स्वर्णगोरीव्रतं संपूर्णम् ॥ . No. 8604. स्वर्णगौरीव्रतकल्पः. SVARŅAGAURĪVRATAKALPAĦ. Pages, 5. Lines, 6 on a page. Begins on fol. 36a of the MS. described under No. 8180. Complete. Similar to the above. For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy