SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6226 As DisckPTIVE CATALOGUE OF Beginning : - शिव सर्वेश देवेश सोमवारव्रतं प्रति । उद्यापनव्रतं सम्यक् कथयस्व विधानतः ॥ ईश्वरः साधु पृष्टं महादेवि सर्वेषां च कुतूहलम् । सोमवारव्रतस्यास्य वक्ष्याम्युद्यापनं शृणु ।। एकभुक्तं च नक्तं च निशि भुक्तमुपोषितम् । एवं चतुर्विधं ज्ञेयं देहदायानुसारतः ।। चरेद्द्वादश वर्षाणि सर्वकामार्थसिद्धये । संप्राप्ते द्वादशे वर्षे अन्ते चेन्दुसुवासरे ।। विधायोद्यापनं कर्म सर्वकामार्थसिद्धये । मामेवाप्नोति तत्पश्चात् पुनरेकं ब्रवीमि ते ।। कार्तिकं मासमारभ्य द्वादशमासमाचरेत् । End: तेषां जन्मसहस्रेऽपि न लोको जायते क्वचित् ।। न दारिद्यं न रोगश्च सन्ततिच्छेद एव च । कुलकोटिं समुद्धृत्य शिवलोके सदास्थिताः :: Colophon : इति स्कान्दपुराणोक्तसोमवारव्रत(तोद्यापन)कल्पस्समाप्तः ॥ No. 8591. सोमवारव्रतोद्यापनकल्पः. SOM AVĀRAVRATÓDYAPANAKALPAH. Pages, 11. Lines, 7 on a page. Begins on fol. 105a of the MS. described under No. 2907 Complete From : kändapurana Şame as the above. For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy