SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6219 उमया सहितं देवं प्रसन्नं परमेश्वरम् । आकाशरू(अङ्काधिरो)पितस्कन्दहेरम्बं वृषवाहनम् ।। ब्रह्मादिवन्द्यपादाब्जं त्रिणेलं चन्द्रशेखरम् । व्याघ्रचर्मधरं देवं सोममूर्तिधर शिवम् ।। मृगटङ्कधरं नित्यं वरदाभयपाणिकम् । भस्मोहूलितसर्वाङ्गं नागयज्ञोपवीतिनम् ॥ चतुर्बाहुमुदाराङ्गं नीलकण्ठमुमापतिम् । वरदं सर्वदेवानां मनसा . . . .॥ श्रीमहादेवाय नमः ध्यानम् ॥ End: यवस्तण्डुलसंयुक्तः तिलगोधूमयावकैः । तावद्वर्षसहस्राणि शिवलोके महीयते ।। कन्यादानशतं तुरङ्गनियुतं गोकोटिदानं फलं श्रीविष्णुप्रतिमानरूपशतकं हेमाद्रिकोटीशतम् । स्यादेकादशलक्षजं प्रतिदिनं चाराधयेच्छ्रीधरम् एतत्पुण्ययुतेन मे गिरिसुते सोमे च नक्तं फलम् || Colophon: सोमवारव्रतकल्परसमाप्तः ।। No. 8582. सोमवारव्रतकल्पः. SOMAVĀRA VRATAKALPAĦ. Pages, 6. Linee, 12 on a page. Begins on fol. 14a of the MS. described under No. 8198. Complete. Samo work as the above For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy