SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6217 पार्वती Beginning : सोमवारव्रतं शम्भो करिष्ये तव सन्निधौ निर्विघ्नं कुरु देवेश सर्वाभीष्टफलप्रद ॥ श्रीउमामहेश्वराय शिवाय रुद्राय पशुपतये . . . पतये- इति पुष्पाञ्जलिं दद्यात् । ब्रह्मादिदेवदेवेशं त्रिणेत्रं चन्द्रशेखरम् । व्याघ्रचर्मधरं देवं सोममूर्तिधरं विभुम् ।। वरदं सर्वदेवानां ध्यायेचैकाग्रमानसः । आधारशक्त्यै नमः । End: दुःखदारिद्यनाशार्थ दासोऽहं पार्वतीपते । शिवप्रीतिकरं ज्ञानं सोमे ज्ञानं प्रयच्छ मे ॥ अय॑म् । No. 8579. सोमवारव्रतकल्पः . SOMAVĀRAVRATAKALPAH Pages, 1. Linos, 6 on a page. Begins on fol. 58a of the MS. described under No. 7758. Incomplete. Similar to the above Beginning: सनत्कुमार उवाच--- सोमवारस्य माहात्म्यं कथयस्व महामुने। किं पुण्यं किं फलं नृणां ब्रूहि सर्वमशेषतः ॥ श्रीनन्दीश्वरः-- साधु पृष्टोऽसि (स्मि) धर्मज्ञ सोमवारव्रतं शुभम् । शिवतुष्टिप्रदं सम्यक् शिवलोके महीयते ।। For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy