SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6207 Beginning: अथ व्रतविधिः---आचम्य,. मासपक्षाधुल्लिख्य, मम भर्तुः पुत्राणामायुरारोग्यप्राप्तये जन्मनि अवैधव्यप्राप्तये च सावित्रिव्रतं करिष्ये इति संकल्प्य। वट सिञ्चामि ते मूलं सलिलैरमृतोपमैः । सूत्रेण वेष्टये भक्तया गन्धपुष्पाक्षतैश्शुभैः ॥ नमो वै च वटायेति भ्रामयन्ति प्रदक्षिणम् । इति वटं संपूज्य सावित्री पूजयेत् ।। अवियोगो यथा देव सावित्रीसहितस्य ते । अवियोगस्तथास्माकं भूयाज्जन्मनि पूजन्मान ॥ इति प्रार्थना । इति पूजाविधिस्समाप्तः ।। अथ कथा। स्कान्दे सनत्कुमार उवाच कुलस्त्रीणां व्रतं देव महाभाग्यं तथैव च । अवैधव्यकरं स्त्रीणां पुत्रपौत्रप्रदायकम् ॥ ईश्वर उवाच आसन्मिहीषु धर्मात्मा ज्ञानी परमधार्मिकः । नाम्ना चाश्वपतिर्वीरो वेदवेदाङ्गपारगः ॥ अनपत्यो महाबाहुस्सर्वैश्वर्यसमन्वितः । सपत्नीकस्तपस्तेपे समाराधयते नृप(:)॥ त्रिदिनं लक्षायित्वा तु चतुर्थे दिवसे शुभे । चन्द्रायार्ध्य प्रदद्याच्च पूजयित्वा सुवासिनीम् । सावित्रीञ्च प्रसावित्रीं गन्धधूपनिवेदनैः । मिथुनानि यथाशक्तया भोजयित्वा यथासुखम् ।। सर्वान् मनोरथान् प्राप्य अन्ते रुद्रोऽपि जायते॥ End: For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy