SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 5928 On the Vrata to be observed when the new-moon-day falls on a Monday. The observance of this Vrata, consisting mainly of the worship of the Asvattha tree, is considered to have the power of enabling one to reach the world of Visuu, i.e., to obtain Mōkṣa. Beginning : एवंगुणविशेषणविशिष्टायां शुभतिथी End : www.kobatirth.org A DESCRIPTIVE CATALOGUE OF मश्वत्थ नारायणमुद्दिश्य नारायणपूजां करिष्ये । तदङ्गकलशपूजाङ्कृत्वा गणपतिपूजां कृत्वा तद नन्तरमश्वत्थनारायणपूजा ङ्करिष्ये । परत्र विष्णुलोकावाप्त्यर्थ - अश्वत्थनारायणप्रीत्यर्थमष्टोत्तरप्रदक्षिणाङ्गाश्वत्थ End : व्यक्ताव्यक्तस्वरूपाय सृष्टिस्थित्यन्तकारिणे । आदिमध्यान्तहीनाय विष्णवे ते नमो नमः ॥ त्रिलोकनाथ देवेश सर्वभूतदयानिधे । द्वादशापूपदानेन यथोक्तफलदो भव ॥। } Acharya Shri Kailassagarsuri Gyanmandir यस्य स्मृत्या च अनया षोडशोपचार पूजया भगवान् सर्वात्मकः श्रीअश्वत्थनारायण सुप्रीतो वरदो भवतु । Beginning of कथा -- श्रीसूतः · इति पूजाविधानं सम्पूर्णम् ॥ अनन्तरं कथाश्रवणेन अष्टोत्तरशतप्रदक्षिणं कुर्यात् ॥ शरतल्पगतं भीममुपगम्य युधिष्ठिरः । कृतप्रणामी धर्मात्मा इदं वचनमब्रवीत् । हतेषु कुरुमुख्येषु भीमसेनेन कोपिना । तथापरेषु भूतेषु हतेषु युधि जिष्णुना || स्नुषाभिः कारयामास तदा सोऽमावतेश्वरम् । भुक्त्वा भोगान् बहुंस्तत्र पुत्रपौत्रादिभिः सह || For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy