SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6203 No. 8564. सरस्वतीकल्पः . SARASVATIKALPAII. Pages, 11. Lines, 5 on a page. Begins on fol. 5la of the MS. described under No. 5263. Complete. From Bhavisyottarapurana. Similar to the above. It is stated that the worship is to be commenced on the day associated with the Mula asterism in the bright fortnight in the month of Āśvija. Beginning: पूणेन्दुबिम्बसमकान्तिमुमेशमुख्यैः देवैः प्रपूजितपदां जलजातनेत्राम् । कर्परसुन्दरतनुं नवहारभूषां कल्याणपाणिकमलां शशिखण्डमौलिम् ।। सिंहासनेऽरुणमये रविकोटिरम्ये संस्थां वलित्रययुतां वरदां वरेण्याम् । ध्यायेत्सदा विविधभूषणभूषिताङ्गीं देवी गिरां शुभकरीमतिनिम्ननाभिम् ॥ इति ध्यानम् । अत्रागच्छ जगद्वन्द्ये सर्वलोकैकपूजिते । मया कृतामिमां पूजां गृहाण परमेश्वरि ॥ इत्यावाहनम् । * ईश्वरः शृणु देवि प्रवक्ष्यामि भारतीपूजनं महत् । आश्विजे मासि सम्प्राप्ते शुक्लपक्षे शुभे दिने । मूलादौ पूजयेद्देवी श्रवणान्ते विसर्जयेत् । शुचिर्भूत्वा तदा देवि दन्तधावनपूर्वकम् ।। नद्यां तटाके कूपे वा स्नानं कृत्वा च मन्त्रतः । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy