SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 6191 This Vrata consists in the worship of Vámana on the twelfth day of the bright fortnight in the month of Bhadrapada when the day is associated with the Sravaņa asterism. This is considered to have the power of removing one's sins and enabling one to become merged in Vişņu. The story relating to the Vrata as found in the Saura purāna is also given here. Beginning: मासे भाद्रपदे शुक्ले द्वादशी श्रवणान्विता । सर्वपापहरा शुक्ला ले महाफला ॥ नद्याश्च सरसि स्नात्वा द्वादशी समुपोषितः । पापक्षयमवाप्नोति विष्णोस्सायुज्यमुत्तमम् ॥ दशम्यामेकभुक्तन्तु दन्तधावनपूर्वकम् । आचम्य विधिवत् पश्चात् गृहीत्वा नियमं प्रति ॥ संस्मृत्य वामनं देवं नियमस्थस्स्वपेद्भुवि ।। पुरुषो वाथ नारी वा करोत्येतद्रतोत्तमम् । पापक्षयमवामोति विष्णुसायुज्यमामुयात् ॥ Colophon : इति भविष्योत्तरपुराणे श्रवणद्वादशीव्रतं समाप्तम् ।। अथ कथाप्रारम्भः सौरपुराणे याज्ञवल्क्यं प्रति भास्करः व्रतस्यास्य च माहात्म्यं पुरावृत्तं शृणु द्विज । वक्ष्याम्यहं मुनिश्रेष्ठ सेतिहासं पुरातनम् ।। वैश्यः कश्चित् पुरा ब्रह्मन् आसीत् बहुधनो भुवि । कन्याकुब्जाख्यनगरे सत्यधर्मपरायणः ॥ इमां पुण्यकथां श्रुत्वा भक्तियुक्तेन चेतसा । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ Colophon: इति सौरपुराणे सूर्ययाज्ञवल्क्यसंवादे श्रवणद्वादशीकथा समाप्ता । End: For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy