SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End : www.kobatirth.org THE SANSKRIT MANUSCRIPTS. Beginning: अथोद्यापनम् । हेमाद्रौ स्कान्दे स्कन्द उवाच ---- व्रतस्योद्यापनं कर्म कथं कार्यं च मानवैः । को विधिः कानि कार्याणि कथयस्व मम प्रभो ॥ ईश्वर उवाच शृणु षण्मुख तत्त्वेन लोकानां हितकाम्यया । उद्यापन विधिं चैव कथयामि तवाग्रतः ।! चतुर्दशाब्दं कर्तव्यं शिवरात्रिव्रतं शुभम् । एकभुक्तं त्रयोदश्यां चतुर्दश्यामुपोषणम् ।। सम्पाद्य सर्वसंभारान् मण्डपं तत्र कारयेत् ॥ Colophon : व्रतमेतत् कृतं यन्न पूर्ण वापूर्णमेव वा । सर्वे संपूर्णतां यातु प्रसादाद्भवतो मम || इति संप्रार्थ्य तान् विप्रान् प्रणम्य च पुनः पुनः । ततश्च ब्राह्मणैस्सार्धं सायं भुञ्जीत सुव्रती ॥ Acharya Shri Kailassagarsuri Gyanmandir इति हेमाद्री स्कान्दे शिवरात्र्युद्यापनं समाप्तम् ॥ No. 8547. शिवराज्यर्ध्यप्रदानम्. SIVARATRYARGHYAPRADANAM. 6189 Pages, 2. Lines, 5 on a page. Begins on fol. 79a of the MS. described under No. 430. Complete. On the manner of offering oblations of water to Siva on the śivarātri day · For Private and Personal Use Only Beginning: श्रीगोविन्द गोविन्द पूर्वोक्तंवंगुणविशेषणविशिष्टायां शुभतिथौ श्रीभवानीशङ्करप्रेरणय श्रीभवानीशङ्करप्रीत्यर्थ शिवरात्रिमुपोष्य व्रताङ्गार्ध्यप्रदानानि करिष्ये ।
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy