SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6184 End: Beginning : www.kobatirth.org End : A DESCRIPTIVE CATALOGUE OF * दारिद्र्याब्धिनिमग्नानां समुद्धरणकारकम् । नीराजनं गृहाणेदं त्रैलोक्यध्वान्तनाशन । नीराजनम् ॥ No. 8540. शिवरात्रिव्रतकल्पः. Pages, 16. Lines, 6 on a page. Begins on fol. 24a of the MS. described under No. 3055. Complete. Similar to the above. ŚIVARĀTRIVRATAKALPAI. प्रणम्य तं शिवं शम्भुं महदानन्दरूपिणम् । यस्य मूर्तिभिरष्टाभिः करोति जगतां स्थितिम् || ययाच यमिनां श्रेष्ठः सर्वज्ञं नन्दिकेश्वरम् । सनत्कुमार उवाच - Acharya Shri Kailassagarsuri Gyanmandir लोकेऽस्मिन् सम्मतं पुण्यमपुनर्भवकाङ्क्षिणाम् । स्वल्पायासेन साक्ष्येण व्रतेन तपसापि वा ॥ शिवरात्रित्रतं चाहुरिदं शिवकरं नृणाम् । या तिथिशशाङ्करी ज्ञेया माघे कृष्णचतुर्दशी | युगादिस्सा तिथिः पूर्वमायाता शुद्धिदा नृणाम् । शिवरात्रीति विख्याता सर्वपापप्रणाशिनी | सर्वपापप्रशमनं सर्वोपद्रवनाशनम् । सर्वमङ्गलसंयुक्तमुमावल्लभचिन्तनम् ॥ For Private and Personal Use Only * Colophon : इति श्रीस्कन्दपुराणे सनत्कुमारनन्दिकेश्वरसंवादे शिवरात्रिव्रत कल्प सम्पूर्णः ॥
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy