SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ** THE SANSKRIT MANUSCRIPTS. ऊर्ध्वाधदृष्टिपादं तं सुरजनितभयं दीर्घगात्रं सुरेड्यं वन्दे सौराष्ट्र देशं भजत द्विजजनानन्दरूपं सगृभ्रम् ॥ अश्वत्थमूलवासिने शनैश्चराय नमः --- ध्यानम् || छायापुत्रं महाकायं सायुधाष्टभुजं विभुम् । आवाहयामि मत्पीडां नाशयाम्य ( द्या ) र्थसिद्धये ॥ कोणस्थाय नमः —– आवाहनम् । - End : अश्वत्थरूपिणं विष्णुं सर्वकामफलप्रदम् । ध्यानेनालिङ्गच बाहुभ्यामामूलाग्रं विलोकयेत् ॥ कोणस्थस्तुतिनामानि । यथाशक्ति त्र्यम्बकजपं कृत्वा ॥ इति पूजाविधानं सम्पूर्णम् ॥ Acharya Shri Kailassagarsuri Gyanmandir पार्वत्युवाच देव केन विधानेन कार्य सौरेरिदं व्रतम् । सुप्रीतो येन सौरिः स्यात्तद्व्रतं ब्रूहि शङ्कर || शङ्कर उवाच - तैलाभ्यङ्गं ततः कृत्वा श्रावणे मन्दवासरे । धौतवस्त्रं दधानंस्सन् गच्छेदश्वत्थपादपम् || इत्युक्त्वा तन्नमस्कृत्य विसर्ज (सृज ) न्तु द्विजोत्तमाः । तस्मात् कुरुध्वम् । No. 8532. शमीपूजाविधानम्. ŚAMIPUJA VIDHĀNAM. Pages, 4. Lines, 4 on a page. Begins on fol. 4a of the MS. described under No. 8188, Complete. For Private and Personal Use Only 6177
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy