SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6173 Beginning: दिवाकरपदद्वन्द्वं फलद्वन्द्वप्रदायकम् । त्रैलोक्यतमसो नाशकर्तृ तत् प्रणमाम्यहम् ।। यो जाइ(प्र)न्निजकरमन्दराद्रिमन्थैनिर्मथ्य प्रथिततरान्धकारसिन्धुम् । लोकेभ्यो वितरति सत्प्रकाशरत्नं वन्देऽहं)वनजी(ज)वती(नी)विनोदबन्धुम् ।। नामनामं प्रणामोद्भुरभरविदलल्लोचनालिङ्गनेन भ्राम्यद्धृङ्गाब्जभूरिभ्रमजन(नि)नय(नो) जानकीवल्लभात्री । तातश्रीनीलकण्ठामलपदकृपया लब्धशास्त्रार्थतत्त्वः कुर्वे श्रीशङ्करोऽहं सहृदयहृदयाम्भोजतृप्त्यै व्रतार्कम् ॥ अत्र च स्वकर्तव्यविषयो नियतस्सङ्कल्पो व्रतमिति श्रीदत्तः, तन्न, आमिहोत्रसन्ध्यावन्दनविषये सङ्कल्पेऽतिप्रसक्तेः । अभियुक्तासिद्धविषयस्सङ्कल्प एव व्रतम् । Colophon : इति मीमांसकनीलकण्ठभट्टात्मजशङ्करकृतौ व्रतार्के परिभाषासमाप्तिरभाणि ॥ अथ प्रतिपद्रतानि मात्स्ये वर्जयित्वा मधौ यस्तु दधिक्षीरवृतैक्षवम् । दद्याद्वस्त्राणि शुभ्राणि रसपात्रैर्युतानि च ॥ रसपात्रैर्दध्यादिपात्रैः ।। संपूज्य विप्रमिथुनं गौरी मे प्रीयतामिति । End: शणु राजन् प्रवक्ष्यामि व्रतानामुत्तमं व्रतम् । ऋषिपञ्चमीति विख्यातं . . . . . .॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy