SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6165 No. 8512. विनायकवतकल्पः. VINAYAKAVRATAKALPAH. Pages, 9. Lines, 6 on a page. Begins on fol. Ja of the MS. described under No. 8180. Complete. From Bhavisyottarapurana. Similar to tho above. Beginning : आदौ संकल्प्य प्राणप्रतिष्ठां कुर्यात् । उत्तमं गणनाथस्य व्रतं संपत्करं शुभम् । भक्तवाञ्छितदातारं सर्वमङ्गलकारणम् ॥ एकदन्तं शूर्पकर्ण गजवक्रं चतुर्भुजम् । पाशाङ्कशधरं देवं ध्यायेत्सिद्धिविनायकम् ॥ ध्यानम् । अत्रागच्छ जगद्वन्द्य सुरराजार्चितेश्वर । अनाथनाथ सवेज्ञ लोकेश गणनायक ।। विनायक नमस्तेऽस्तु गौरीमलसमुद्भव । इमां मया कृतां पूजां गृहाण सुरसत्तम ॥ आवाहनम् । End: कथा निर्विघ्नेन तु कार्याणि कथं सिध्यन्ति सूतज । अथ सिद्धिः कथं नणां पुत्रसौभाग्यसम्पदः ॥ ये च शृण्वन्ति सततं पठ्यमानं द्विजोत्तमैः । ते सर्वे पापनिर्मुक्ता यास्यन्ति परमां गतिम् ।। Colophon: इति भविष्योत्तरपुराणे विनायककल्पः सम्पूर्णः ॥ 485 For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy