SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra THE SANSKRIT MANUSCRIPTS. Beginning: www.kobatirth.org एकदन्तं शूर्पकर्ण गजवक्त्रं चतुर्भुजम् । पाशाङ्कुशधरं देवं ध्यायेत्सिाद्धविनायकम् ।। ध्यानम् । See under the previous number for the remaining portion. No. 8509. विनायक व्रतकल्पः. VINAYAKAVRATAKALPAH. Pages, 10. Lines, 6 on a page. Begins on fol. 18a of the MS. described under No. 8168. Complete. Similar to the above. प्राणानायम्य सङ्कल्पं कुर्यात् । ध्यायेद्गजाननं देवं तप्तकाञ्चनसन्निभम् । चतुर्भुजं महाकायं सूर्यकोटिसमप्रभम् ॥ नमः । इक्षुधराय नमः । End: Acharya Shri Kailassagarsuri Gyanmandir # मोदकासक्ततुण्डाग्रं भिन्नदन्तं विनायकम् । आधारशक्तयै नमः । कूर्माय नमः । अनन्ताय नमः । पृथिव्यै ऋषय ऊचुः देवदेव जगन्नाथ सुरासुरवरार्चित । अविघ्नं कुरु मे सर्व पूजितोऽसि मया प्रभो ॥ प्रार्थना ॥ इति पूजाविधानं संपूर्णम् ॥ अथ कथाप्रारम्भः ऋषयो विघ्नबाहुल्यं विचार्यादौ स्वकर्मसु । सङ्गता नैमिशारण्ये सर्वे सूतमथाब्रुवन् ॥ 6163 निर्विघ्नेन तु कार्याणि कथं सिध्यन्ति सूतज || For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy