SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6157 Beginning: युधिष्ठिर उवाच उपवाससमर्थानां सदैव पुरुषोत्तमः । या च वै द्वादशी पुंसां तद्वदस्व विधानतः ॥ मासि भाद्रपदे शुद्धा द्वादशी श्रवणान्विता । सर्वपापहरा पुण्या तस्यामुपवसेदिति ॥ End: देवदेव जगन्नाथ सृष्टिसंहारकारक । शरणन्त्वां प्रपन्नोऽस्मि पाहि मां भक्तवत्सल । निर्विण्णोऽस्मि महाघोरसंसाराख्ये महार्णवे । मामुद्धर हृषीकेश वामनाय नमोऽस्तु ते ॥ इति प्रार्थना ॥ No. 8497. वामनजयन्तीव्रतकल्पः. VAMANAJAYANTIVRATAKALPAH. Pages, 5. Lines, 5 on a page. Begins on fol. 66a of the MS. described under No. 8233 Complete. Similar to the above Beginning: अतसीपुष्पसंकाशं चतुर्बाहुं शुभेक्षणम् । चन्द्रमण्डलमध्यस्थं शुद्धस्फटिकसन्निभम् ॥ दध्योदनं वामहस्ते दक्षिणे कलशामृतम् । शुक्लमाल्याम्बरधरं सर्वाभरणभूषितम् ॥ श्रीवामनं महाविष्णुं ध्यायेत्सिद्धिप्रदायकम् । ध्यानम् ॥ End: चन्द्रमण्डलमध्यस्थं (स्थ)चन्द्राम्बुदसमप्रभम् । दध्यन्नं प्रीयतां देव वामनाय नमो नमः ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy