SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6153 Beginning : ___ एवंगुणविशेषणविशिष्टायां शुभतिथौ वरलक्ष्मीदेवतामुद्दिश्य वरलक्ष्मीदेवताप्रीत्यर्थ ध्यानावाहनादिषोडशोपचारपूजां करिष्ये, तदङ्गं कल. शाराधनं करिष्ये । कलशपूजां कुर्यात् ।। मन्त्रहीनं क्रियाहीनं भक्तिहीनं च इन्दिरे ।। यत् पूजितं मया देवि सुप्रीता वरदा भव ॥ इति प्रार्थनामन्त्रः ॥ Colophon : इति पूजाविधानं संपूर्णम् ॥ End: कैलासशिखरे रम्ये नानागणनिषेविते । मन्दारविटपिप्रान्ते सौधनानामणिप्रभे ॥ य इदं शृणुयान्नित्यं सर्वपापैः प्रमुच्यते ।। . . . . . . . न संशयः ।। Colophon: इति भविष्योत्तरपुराणे वरलक्ष्मीव्रतं संपूर्णम् ॥ No. 8492. वरलक्ष्मीव्रतकल्पः. VARALAKSMÍVRATAKALPAH. Pages, 7. Lines, 8 on a page. Begins on fol. 106a of the MS. described under No. 8167. Almost complete. Similar to the above. From Bhavisyottarapurana. Beginning: अहं रुद्रेभिरिति लक्ष्मीसूक्तेन कलशस्थापनं करिष्ये । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy