SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6137 शान्ति तत्र प्रवक्ष्यामि कर्मणोऽस्य बलक्षणे(ये) । निर्मूलं प्रव्रजत्याशु लक्षवर्तिव्रते कते ॥ कालो हि कार्तिको मासो वैशाखो माघ एव वा । सहस्रगुणितं धत्ते व्रतमेतत्तु कार्तिके ॥ . End: एतत्सर्व मयाख्यातं पृच्छन्त्याः तव मा(चा)नघे । व्रतं कुरु सुखं तिष्ठ यथा ते रोचते मनः ॥ Colophon : इति वायुपुराणे लक्षवर्तिव्रतकल्पस्सम्पूर्णः ।। ___No. 8463. लक्षवर्तिव्रतोद्यापनम्. LAKŞAVARTI VRATÖDYAPANAM. Pages, 10. Lines, 1 ou a page. Bogins on fol. 18a of the MS. described under No. 8233. Complete. Similar to the above. Beginning: ___ उद्यापनपूर्वदिवसे वर्तिदशाङ्गतर्पणार्थ ब्राह्मणानाहूय मया कृतलक्षवर्तिव्रतोद्यापनाङ्गत्वेन दशांशतर्पणानि कुर्यामि(ते)ति ब्राह्मणान् वृत्वा तर्पणं कारयेत् । कार्तिक्यां वा पौर्णमास्यां वैशाख्यां वा पौर्णमास्यां (माध्या)वा उद्यापनं कुर्यात् । End: गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश । तस्मादस्याः प्रदानेन अदश्शान्ति प्रयच्छ मे ॥ दशदानभूरिदानं च दद्यात् । अष्टोत्तरशतसंख्याकबाह्मणान् भोजयित्वा स्वयं भोजयेत् ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy