SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 5921 Beginning: वैशाखे श्रावणे मासे प्रोष्ठपद्यां च कार्तिके । मार्गशीर्षेऽथ वा माधे शुक्लपक्षे चतुर्दशी ॥ व्रतस्योद्यापनं कुर्यात् कुर्यादुद्यापनं बुधः । शुक्लपक्षे त्रयोदश्यां चतुर्दश्यामथापि वा ।। वर्षे चतुर्दशे पूर्णे उद्यापनमथाचरेत् । मध्ये वोद्यापनं कुर्याद्यथावित्तानुसारतः ।। एतत्ते कथितं पार्थ तवानामुत्तमं व्रतम् । कृत्वा व्रतमिदं पुण्यं पापेभ्यो मुच्यते नरः ॥ ये तु शृण्वन्ति सततं ये पठन्ति नरोत्तमाः । सर्वपापविनिर्मुक्ता यास्यन्ति परमां गतिम् ॥ Colophon : इति भविष्योत्तरपुराणे अनन्तव्रत(तोद्यापन)कल्पः सम्पूर्णः ॥ End: No. 8185. अनन्तव्रतोद्यापनकल्पः. ANANTAV RATODYAPANAKALPAH. Pages, 9. Lines, 7 on a page. Begins on fol. 83a of the MS. described under No. 3105. Complete. Similar to the above: as given in the Skandapurana. Beginning : स्कन्द उवाच अनन्तव्रतमुद्दिश्य समग्रं परमेश्वर । उद्यापनविधि शम्भो कथयस्व विधानतः ॥ ईश्वर उवाच वर्षे चतुर्दशे पूर्णे उद्यापनमथाचरेत् । . मध्ये चोद्यापन कार्य यथावित्तानुसारतः ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy