SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6135 End : गायत्र्या मन्त्रितं चाम्भः प्रोक्षयेत्पार्थिवैर्द्विजः । सोऽपि स्नानफलं प्राप्य मोदते विष्णुमन्दिरे ॥ Colophon: इति श्रीवायुपुराणे माघमाहात्म्ये त्रयोविंशोऽध्यायः ।। No. 8459. लक्षवर्तिव्रतकल्पः. LAKSAVARTIVRATAKALPAH. Pages, 18. Lines, 4 on a page. Begins on fol. 9a of the MS. described under No. 8233. Complete. From Skandapurana.. Similar to the above. Beginning : शृण्वन्तु ऋषयस्सर्वे दीपमाहात्म्यमुत्तमम् । गालवाय पुराख्यातं शिखिसारथिना पुरा ।। गालव उवाच षड़क्र गज(जग)तां पत्युः शम्भोरात्मसमुद्भव । कथितानि त्वया सम्यक् व्रतानि विविधानि च ।। * कार्तिकें माधवैशाखमासेषु प्रक्रमेद्रतम् । कृत्वा सहस्रं वर्तीनां शतेन गुणितं त्विदम् ॥ End: ये शृण्वन्तीदमाख्यानं श्रद्धया धर्मतत्पराः । सर्वपापविनिर्मुक्ता यास्यन्ति परमां गतिम् ॥ Colophon: इति श्रीस्कान्दपुराणे कपिलसंहितायां व्रतखण्डे लक्षवर्तिव्रतं नाम षडशीतितमोऽध्यायः ॥ 483-A For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy