SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6118 End: www.kobatirth.org Beginning : A DESCRIFTIVE CATALOGUE 08 तस्मात्सर्वात्मना कार्य श्रीरामनवमीव्रतम् । मुच्यते सर्वपापेभ्यो याति ब्रह्म सनातनम् ॥ प्रमादाद्वा प्रसङ्गाद्वा प्रियाद्वा राजशासनात् । कृत्वेोपवासमेकं च पूतो भवति मानवः । Colophon : इति श्रीअगस्त्य संहितायां परमरहस्ये अष्टाविंशोऽध्यायः ॥ End: Acharya Shri Kailassagarsuri Gyanmandir Pages, 7. Lines, 6 on a age. Begins on fol. 40a of the Ms. described under No. 7758. Complete. Similar to the above. अगस्त्य उवाच No. 8438. रामनवमीव्रतकल्पः. RAMANAVAMIVRATAKALPAH. सर्वानुष्ठानसारं ते सर्वदानबूतं परम् । रहस्यं कथयिष्यामि सुतीक्ष्ण शृणु सत्तम ॥ चैत्रे नवम्यां प्राकृपक्षे दिवा पुण्ये पुनर्वसौ । उदये गुरुगौराख्ये उच्चस्थे ग्रह के || मेषे पूषणि संप्राप्ते लग्ने कर्कटकाये । चैत्रे मासि नवम्यान्तु शुक्लपक्षे रघूत्तमः || प्रादुरासीत्स कलया कौसल्यायां परः पुमान् । तस्मिन् दिने तु कर्तव्यमुपवासव्रतोत्तमम् || एवं यः कुरुते भक्तया श्रीरामनवमीव्रतम् ॥ अनेकजन्मसिद्धानि पातकानि बहून्यपि । भस्मीकृत्य प्रयात्येव तद्विष्णोः परमं पदम् ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy