SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS, 6107 On the worship of the river-goddess Yamuna (the Jumna) as a preliminary rite to the observance of all Vratas. Beginning: एवङ्गण . . . तिथौ यमुनापूजां करिष्येक्षीरोदार्णवसम्भूते इन्द्रनीलमणिप्रभे ! त्वत्प्रसादान्महादेवि विष्णुरूपि नमोऽस्तु ते ॥ ध्यानम् । यमुने ते(हे) नमस्तुभ्यं सर्वकामप्रदायिनि । सर्वभाग्यं च मे देहि यमुने ते(भो) नमोऽस्तु ते ॥ आवाहनम् । End: गङ्गादर्शनमात्रेण पापं कृत्वा विशुध्यति । प्रत्यक्षं त्वां समभ्यर्च्य कः पापं विन्दते नरः ॥ अनन्ताख्यव्रतं देवि करिष्ये त्वत्प्रसादतः । यावद्रतसमाप्तिस्स्यात्कुम्भेऽस्मिन्सन्निधिर्भव ॥ सुमङ्गलीसूक्तं जपित्वा गृहं प्रविशेत् ॥ : ॥ No. 8420. यमुनापूजा. YAMUNĀPŪJĀ. Page8, 10. Lines, 7 on a page. Begins on fol. 64a of the M$. described under No. 898. Complete. From Padmapurana. Similar to the above. See under the previous number for the beginning. End: भवानी च महालक्ष्मीस्सर्व(कामप्रदायिनी) । (सर्व)व्रतमहादेवि यमुनायै नमोऽस्तु ते ॥ Colophon: इति पद्मपुराणोक्तप्रकारेण यमुनापूजाविधानं सम्पूर्णम् ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy