SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6103 एवंगुणविशेषणविशिष्टायां तिथौ . . . . मया आचरितमासशिवरात्रिव्रतप्रतिमासकृष्णचतुर्दश्यां मासशिवरात्रिव्रताङ्गश्रीभवानीशङ्करावाहनादिषोडशोपचारपूजां करिष्ये । जयादीन् पूर्णाहुतिं च हुत्वा होमशेषं समाप्य व्रतिनः कलशोदकेन समुज्येष्ठापावमानीभिर्मार्जनं कृत्वा । End: ___No. 8415. मासशिवरात्रिव्रतकल्पः. MĀGASIVARATRIVRATAKALPAH. Pages, 14. Lines, 5 on a page. Begins on fol. 46a of the MS. described under No. 5773. Complete. Similar to the above. Beginning: सर्वपुण्याधिकफलं सर्वपापप्रणाशनम् । सर्वसंपत्करं स्त्रीणां भोगमोक्षप्रदायकम् ।। स्त्रीणां सौभाग्यजनकं वन्ध्यानां पुत्रदायकम् । किञ्चिद्रतं समाचक्ष्व सूत सर्वविदां वर ॥ कस्सेव्यस्सर्वदेवेषु कस्स्वल्पेनापि तुष्यति । कस्तुष्टस्सुमतिं सिद्धिमिह चामत्र यच्छति ॥ शिवरात्रिव्रतं कुर्यात्साक्षाद्रो भवेन्नरः । द्विधाप्युपक्रमस्तस्य पूर्वेद्यस्सद्य एव वा ॥ त्रयोदश्यामेकमुक्तिं दन्तधावनपूर्वकम् । रात्रौ सङ्कल्प्य विधिवत्प्रातरुत्थाय संयमी ॥ चतुर्दशीमुपोष्याथ सायन्देवं प्रपूजयेत् । End: एवं यः कुरुते सम्यक् तस्य पुण्यफलं शृणु । प्रथमे मासि ब्रह्मत्वं सेनानीशिवपूजया ॥ 481-A For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy