SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6097 व्रतानामुत्तमन्देव महादीपव्रतोच्यते (तं यत): । यदा सङ्कमते भानुर्मकरञ्चोत्तरायणे । तदा प्रातः शुचिर्भूत्वा वस्त्रालङ्कारसंयुतम् । नृत्तगीतादिसहितं प्रविशेच्छिवमन्दिरम् ॥ End: एवं यः कुरुते सम्यक् नारी वा पुरुषोऽपि वा । इह भुक्ताखिलान् भोगानन्ते मम पुरं व्रजेत् ।। Colophon: इतिहासोत्तमे महादीपव्रतकल्पस्सम्पूर्णः ।। No. 8408. महादीपव्रतकल्पः. MAHĀDĪPAVRATAKALPAH. Pages, 2. Lines, 5 on a page. Begins on fol. 55a of the MS. described under No. 3055. Complete. Similar to the above. Beginning: ब्रह्मोवाच--- देवदेवेश सर्वात्मन् सर्वलोकैकनायक । इदानीं श्रोतुमिच्छामि महादीपव्रतक्रमम् ॥ ईश्वरः ----- साधु साधु महाप्राज्ञ यत्स्वयं पारचोदितम् । तत्सर्व दुर्लभं वक्ष्ये शृणुष्व कमलासन ॥ महादीपव्रतं पुण्यं महापातकनाशनम् । कार्तिके माधमासे वा पूर्णिमायां विशेषतः ।। मकरे विषुसंक्रान्तौ महादीपं प्रशस्यते । प्रासादपूर्वदिग्भागे गोमयेन विलेपयेत् ।। मा. श्री कैलाससागरसुरि ज्ञानमदिर श्री महावीर जैन आगधना के भेना, (गांधीनगर) पि, १८२... For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy