SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning : End: धोपरि स्थित्वा क्रुचित्रो (क्रुधितो) ब्राह्मणस्तदा । सा तन्दृष्ट्वा च रजकी क्रुद्धा नोक्ता किमप्यथ ॥ उच्छिष्टोदकमादाय तस्योपरि अवाकिरत् । अर्धरात्रे कृतं किञ्चित् किश्चित्पुण्यतरं त्वया ॥ www.kobatirth.org THE SANSKRIT MANUSCRIPTS. निषिच्यास्य प्रभावेण बृहत्याख्यादुमात्रतात् । नोदकेन भाग्याऽहं व्रतस्यास्य प्रभावतः ॥ पतिना सह सर्वासां भुक्त्वा भोगान्मनोरमान् । अन्ते मोक्षमवाप्नोति गौरीशस्य प्रभावतः || on a page ance, old. Colophon : इति भविष्योत्तरपुराणे उमामहेश्वरव्रते बृहत्युमात्रतकल्पं सम्पूर्णम् ॥ No. 8398. भक्तेश्वरव्रतकल्पः. BHAKTĒŚVARAVRATAKALPAH. Substance, palm-leaf. Size, 13 x 1 inches. Pages, 18. Lines, 7 Character, Grantha. Condition, good. Appear * Complete. From Bhavisyāttarapurana. This Vrata consists in the worship of Siva on the full moon day in the month of Karttika; and it is considered to have the power of bestowing long life and health and of removing barrenness. ज्येष्ठं श्रेष्ठ ततो रुद्रं कालकण्ठमुमापतिम् । बलाबलप्रमथनं भूतघ्नं च मनोहरम् ॥ Acharya Shri Kailassagarsuri Gyanmandir Beginning : शुभ तिथौ भक्तेश्वरतं करिष्ये - - कलशपूजा, गणपतिपूजा, प्राण प्रतिष्ठा ! इति पूजाविधिः ।। 480-A 6087 For Private and Personal Use Only *
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy