SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6082 A DESCRIPTIVE CATALOGUE OF No. 8391. बुधाष्टमीव्रतकल्पः. BUDHĀŞTAMİVRATAKALPAụ. Pages, 8. Lines, 6 on a page. Begins on fol. 256 of the MS. described under No. 5773 and not on 26a as shown therein. ___Complete. This Vrata consists in the worship of the planet Meroury when the cighth day of a bright fortpight falls on a Wednesday. This is considered to have the power of removing sing. Beginning: पार्वत्युवाच कैलासशिखरे रग्ये पार्वतीपरमेश्वरौ । ब्रह्मा विष्णुश्च सहिता इन्द्राग्नियमनैरताः ॥ बुधाष्टमीव्रतं भूयो ब्रवीमि शृणु पाण्डव । येन चीर्णेन नरकं न पश्यन्ति नराः कचित् ॥ पुरा कृतयुगस्यादौ वीरो राजा बभूव ह । बहुभृत्यसुहृन्मित्रैः मन्त्रिभिः परिवारितः ।। जगाम हिमवत्पार्श्व महादेवेन पालितम् । यस्तु प्रविश्य(श)ते भूमि स स्त्री भवति निश्चितम् ।। यदा यदा सिताष्टम्यां बुधवारो भवेत् कचित् ।। तदा तदा हि सा ग्राह्या एकभक्तिपरोऽपि सन् । मात्वा नद्यान्तु पूर्वाह्ने गृहीत्वा कलशं नवम् ।। End: हिरण्मयं सपक्वान्नं वस्त्राच्छादनसंयुतम् । बुधन्ददाति विप्राय विष्णुलोकं स गच्छति ॥ Colophon: बुधाष्टमीकल्पं सम्पूर्णम् ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy