SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8066 . . 8088 A DESCRIPTIVE CATALOGUE OF Beginning: तीर्थकृत्यदीपिकायां वैशाख शुक्लद्वादश्यां हस्तनक्षत्रयुक्तायां स्नानदानोपवासादिकं सकृदपि कृतमक्षय्यफलम् । वैशाखशुक्लचतुर्दशी, गारुडकल्पादिः, नृसिंहजयन्ती च । तत्र स्नानदानादिकं पुराकल्पवदाकल्पफलम् । अथ भविष्योतरपुराणोक्तश्रीनृसिंहजयन्तीव्रतानुष्ठानप्रकारो लिख्यते। __वैशाखचतुर्दश्यां तिथिद्वैविध्ये विद्धायामेव व्रतं कार्यम् । तत्र पूर्वोक्तेषु दन्तधावनपूर्वकम् अभ्यज्य स्नात्वा ब्रह्मचर्ययुक्तो हरिं ध्यायन् रात्रौ शयीत । (अ)परेयुः प्रातरुत्थाय नियतं कर्म कृत्वा । . . . विचित्रगन्धमाल्याद्यलंकृतमण्डपान्तरे तण्डुलोपरि पूर्णकुम्भं स्थापयित्वा तदुपरि रौप्यमात्रेण विन्यस्य अष्टदलपमं लिखित्वा तां प्रतिमां तत्र निक्षिप्य षोडशोपचारैः प्रतियामं ओं लक्ष्मीनृसिंहाय नम इति मूलमन्त्रेण पूजयेत् । अत्र च प्रकारः । End: व्रतं लक्ष्मीनृसिंहस्य सकृत् कुर्वन्ति ये नराः । ते पुत्रपौत्रसहिता मोदन्ते स्थिरसम्पदः । सनत्कुमारस्सकलार्थवेदिकां कथामपूर्वी मुनयेऽभिधाय । अनुग्रहायैव च पूरुषाणां पदं स्वकं दिव्यमगान्मुनीन्द्रः ॥ Colophon : इति भविष्योत्तरपुराणे लक्ष्मीनरसिंहजयन्तत्रितकल्पस्स माप्तः ।। No. 8372. नृसिंहजयन्तीकल्पः. NRSIM HAJAYANTIKALPAH. Pages, 3. Lines, 11 on a page. Begins on fol. 4a of the MS. described under No. 8198. Contains Pūjā only complete. Similar to the above. For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy