SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6043 णोक्त दानफलव्रतायावच्छक्यध्यानावाहनादिषोडशोपचार पूजाङ्करिष्ये इति सङ्कल्प्य । End: रक्तगन्धाक्षतैस्ताम्रपात्रेणार्य समन्त्रकम् । जानुभ्यामवनिं गत्वा द्वादशाऱ्या निवेदयेत् ॥ दिवाकर नमस्तुभ्यं पापाज्ञानप्रणाशन । त्रयीमयार्क विश्वात्मन् गृहाणाऱ्या नमोऽस्तु ते ॥ अय॑म् । विनतातनयो देवः कर्मसाक्षी सुरेश्वर । सप्ताश्वस्सप्तरज्जुश्च अरुणो मे प्रसीदतु ॥ अरुणाय॑म् । उद्यन्नोति मन्त्र पुष्पम् ।। Colophon: इति पूजाविधानं सम्पूर्णम् ।। No 8343. दानफलव्रतोद्यापनम्. DANAJ'HALAV RATỎDYẶPANAM. Pages, 5. Lines, 6 on a page. Begins on tol, 5b of the MS. described unler No. 2188, wherein this has been omitted to be shown as a separate work. Complete. On the maoner of completiug the Danaphalavrata. Beginning : एवङ्गणविशेषणविशिष्टायां शुभतिथौ मया कृतदानफलव्रतसाद्गण्याथै मम सर्वाभीष्टसिद्ध्यर्थ सुपुत्रावाप्त्यर्थ श्रीसूर्यनारायणप्रीत्यर्थ क्षारवर्जनाख्यं कर्म करिष्य इति सङ्कल्प्य, द्वादशदलपमं लिखित्वा, तत्र सूर्यनारायणं ध्यात्वा । पद्मासनः पद्मकरः . . . सदा रविः ॥ अस्मिन् दानफलव्रतोद्यापनकर्मणि आचार्यन्त्वां(त्वं) भवन्तः कुर्वन्त्विति आचार्य वृणुयात् । आचार्यः स्वगृह्योक्तप्रकारेणाग्निप्रतिष्ठा For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy