SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAE SANSKRIT MANUSCRIPTS. 6041 सर्वदानफलञ्चेदं तस्माद्दानफलव्रतम् । अश्वयुङ्गासि सम्प्राप्ते शुक्लान्ते भानुवासरे ॥ तस्मिन्दिने समारभ्य शुचिर्भूत्वा व्रती नरः । गोष्ठे बृन्दावने चैव नदीतीरे विशेषतः ॥ End: अन्याभिर्मुनिपत्नीभिः कृतं मानवपुङ्गवः ।। बुभुजे (विभुज्य) विपुलान् भोगात् विष्णुसायुज्यमामुयात् ।। Colophon: इति श्रीपद्मपुराणे व्यासप्रोक्ते दानफलवतकल्पं सम्पूर्णम् ॥ __No. 8340. दानफलव्रतकल्पः . DÂNAPHALAVRATAKALPAH. Pages, 36. Lines, 5 on a page. Bogins on fol. 76a of the MS. described under No.8233. Complete. From Skändapurana. Similar to the above. Beginning: कालिङ्गग्रहमध्यसंस्थानिलयं प्राचीमुखं वर्तुळं रक्तं रक्तविभूषितध्वजरथछत्रीधरं स्रग्विणम् । सप्ताश्वं कमलद्वयान्वितकरं पद्मासनं काश्यपं मेरोर्दिव्यगिरेः प्रदक्षिणपदं सेवामहे भास्करम् ।। ध्यानम् । एवं ध्यात्वा प्राणानायम्य सङ्कल्प्य । End: ये पठन्तीदमाख्यानं शृण्वन्ति श्रद्धयान्विताः । ते सर्वे पापनिर्मुक्ता यास्यन्ति परमाङ्गतिम् ॥ Colophon: इति स्कान्दपुराणे दानफलव्रतं सम्पूर्णम् ।। For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy