SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6037 व्यास उवाच-- शृणु दानफलं नाम वक्ष्ये सर्वव्रतोत्तमम् । कैलासशिखरे रम्ये पार्वती प्राह शङ्करम् ॥ स्त्रिय ऊचुः अश्वयुङ्मासि सम्प्राप्ते शुद्धान्ते भानुवासरे । तस्मिन् दिने समारभ्य शुचिर्भूत्वा व्रती नरः ।। End: ये पठन्तीदमाख्यानं शृण्वन्ति श्रद्धयान्विताः । ते सर्वपापनिर्मुक्ता यास्यन्ति परमां गतिम् ।। Colophon: इति श्रीपाद्मपुराणे उमामहेश्वरसंवादे व्यासप्रोक्तदानफलव्रतकल्पं सम्पूर्णम् ।। ____No. 8334. दानफलव्रतकल्पः . DANAPHALAVRATAKALPAH. Pages, 33. Lines, 5 on a page. Begins on fol. 54a of the MS. described under No. 8239. Complete. From Pidmapurina. Similar to the above. Beginning : पूर्वोक्तएवङ्गणविशेषणावशिष्टायां तिथौ भानुवारे अस्माकं समस्त. पापक्षयार्थ . . . . . . . . . . . . . पद्मपुराणोक्तप्रकारेण आश्विज(न)शुद्धान्ते भानुवासरप्रभृति माघशुद्धसप्तमीपर्यन्तं मया पूर्वगृहीतदानफलाङ्गत्वेन द्वादशनमस्कारद्वादशप्रदाक्षिणद्वादशार्यकथाश्रवणध्यानावाहनादिषोडशोपचार पूजाकरिष्ये । भूमिप्रार्थ. नम्-स्योना पृथिवि । कलशार्चनम्----कलशस्य । अथ विघ्नेश्वरपूजा। 477 For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy