SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 6019 This Vrata consists in the worship of the Sun with a view to get rid of the sin caused by the pollution arising from thy touch of women in menses. This is observed on the eleventh day of the bright fortnight in any lunar month whenever that day happens to coincide with a Thursday. Beginning : एवङ्गणविशेषणविशिष्टायां शुभतिथौ . . . . . . . रजस्वलास्पर्शदोषानिवृत्त्यर्थ जीववारैकादशीप्रयुक्तसूर्यनारायणपूजां करिष्ये । तदङ्गकलशपूजाच करिष्ये। कलशं गन्धपुष्पाक्षतैरभ्यर्च्य कलशोदकेन पजाद्रव्याणि देवमात्मानं सम्प्रोक्ष्य ।। छायादेवीसमायुक्तं भास्करं देवरूपिणम् । त्रयीमयतनुन्ध्यायेज्जगत्साक्षिमहस्करम् ॥ ध्यानम् ॥ अनया षोडशोपचार पूजया च भगवान् सर्वात्मकः छायासंज्ञासमेत श्रीसूर्यनारायणस्सुप्रीतो वरदो भवतु । कथा। श्रीसूतः ...... कैलासशिखरे रम्ये रत्नकान्त्या समुज्ज्वले । कल्पवृक्षप्रसूनादिनानाकुसुमवासिते ॥ ईश्वरः -- शृणु देवि प्रवक्ष्यामि स्त्रीणां रजसमुद्भवम् । देवेन्द्रादागतन्देवि चतुर्णा पूर्वमेव हि ॥ जीववारेण संयुक्ता शुक्लपक्षे समागता । एकादशी महापुण्या सर्वपापप्रणाशिनी ।। तत्रोपोय च सद्भक्तया पूजयेद्भास्करं विभुम् । ऋषिपत्न्यश्च गन्धर्वकन्यकाश्च महीतले ॥ नार्यः कृत्वा व्रतमिदमवापुः परमं पदम् । End: For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy