SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6006 End: www.kobatirth.org द्राद्याचरितगोपद्मत्रतोद्यापतं ( नं) करिष्ये । ततः कलशपूजाङ्करिष्ये । कलशस्य मुखे विष्णुरिति कलशपूजां शङ्खपूजां ब्राह्मणपूजाञ्च कृत्वा गोपालकृष्णपूजाङ्कर्यात् । Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF पीताम्बरधरन्देवं तप्तचामीकरप्रभम् । विचित्रमौलिरत्नाढ्यं ध्यायामि यमसादनम् ॥ ध्यानम् । कृत्वा महद्रतं सम्यक दर्शितश्च सुभद्रया । साधु साध्विति तां नत्वा ययुर्दूता यथागताः (तम्) | व्रतस्यास्य प्रभावेण नरको नैव देहिनाम् । ते सर्वे पापनिर्मुक्ता विष्णुसायुज्यमानुयुः || Beginning : Colophon : इति भविष्योत्तरपुराणे यमकृष्णसंवादे गोपद्मव्रतकल्पं सम्पूर्णम् ॥ No. 8297. गोपद्मव्रत कल्पः. GŌPADMAVRATAKALPAH. Pages, 10. Lines, 5 on a page. Begins on fol. 6 / of the MS. described under No. 3375. Complete. Similar to the above. शृणुध्वमृषयस्सर्वे सर्वपापप्रणाशनम् । सर्वसम्पत्करं नणां पतिपुत्रान्नमोक्षदम् ।। आषाढे शुक्लपक्षे तु एकादश्यामुपोष्य च । द्वादश्यां प्रातरुत्थाय नदीं गत्वा समुद्रगाम् ॥ स्नात्वा धौताम्बरधृतां गन्धमाल्यादिभूषणैः । गोष्ठे वाथ नदीतीरे गोमयालेपितस्थले ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy