SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6004 A DESCRIPTIVE CATALOGUE OF Similar to the above. For the beginning, see under the previous number. End: ये कुर्वन्ति व्रतमिदं लभन्ते फलमुत्तमम् । इह भुक्त्वा सुखं चान्ते विष्णुसायुज्यमामुयात् ॥ Colophon: इति श्रीपद्मपुराणे सुभद्राकृष्णसंवादे गोपद्मावतकल्पं सम्पूर्णम् ॥ ___No. 8294. गोपद्मव्रतकल्पः . GOPADMAVRATAKALPAĦ. Pages, 18. Lines, 5 on a page. Begins on fol. 13a of the MS. described under No. 8196. Complete. From Bhavisrottarapurana. Similar to the above. Beginning: कस्मिन्मासि सिते पक्षे एकादश्यामुपोषितः । स्नात्वा पद्मादिरचनां कृत्वा श्रुत्वा कथामिमाम् || पूर्ववनियमं कृत्वा हलिं संपूज्य यत्नतः । कुर्याजागरणं तत्र द्वादश्यां प्रातरुत्थिता ॥ कृतनिश्च . . मातत्र वृणुयाद्विजमुत्तमम् । प्रस्थमात्रेण पिष्टेन गोधूमेन विशेषतः ।। End: दूता दृष्ट्वा महाश्चर्य दर्शितन्तु सुभद्रया । इदं हुतमयं गाच पुत्रेण सहितान्तथा ॥ तया प्रोक्तन्तु सर्वासां स्त्रीणां लोकहिताय च । व्रतस्यास्य प्रभावण नरकं नैव गच्छति ॥ मुनयस्सनकाद्यास्तु संवादं यमकृष्णयोः ।। Colophon: इति श्रीभविष्योत्तरपुराणे कृष्णयमसंवादे गोपद्मवतकल्पः समाप्तः । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy