SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 5999 End: हेमकूटाद्रिमध्यस्थं ध्यायेत्सर्ववरप्रदम् । ध्यानम् । आगच्छ देवदेवेश वृषभोपरिसंस्थित । केदारदेव सर्वेश सर्वकामफलप्रद || आवाहनम् । य इदं कीर्तयेन्मर्त्यशृणुयाद्यश्च भक्तितः । तावुभौ पापनिर्मुक्तौ सर्वसौभाग्यसंयुतौ ॥ पुत्रपौत्रैः परिवृतौ भुक्त्वा भोगांश्च वाञ्छितान् । अन्ते च व्रजतो मुक्ति केदारस्य प्रसादतः ॥ Colophon: ___ इति भविष्योत्तरपुराणे कृष्णयुधिष्ठिरसंवादे केदारव्रतकल्पस्सम्पूर्णः ॥ NO. 8287. केदारेश्वरव्रतकल्पः. KEDAREŚVARAVRATAKALPAŅ. Pages, 5. Lines, 6 on a page. Begins on fol. 21% of the MS. describod under No. 8281. Complete Similar to the above. Beginning: पूर्वोक्तएवङ्गणविशेषणविशिष्टायां शुभतिथौ . . . . . . केदारेश्वरमुद्दिश्य केदारेश्वरप्रीत्यर्थ केदारेश्वरपूजाङ्करिष्ये । केदारेश्वराय नमः ध्यानं सर्मपयामि । आवाहनं समर्पयामि । End: एकविंशत्यपूपानि भक्ष्यक्रमुक[फल पूर्णकैः । अर्पितं वायनदानं तुभ्यमहं प्रतिगृह्यताम् ॥ केदारेश्वररूपमहेश्वराय वायनदानं तुभ्यमहं सम्प्रददे न मम । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy