SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End : www.kobatirth.org THE SANSKRIT MANUSCRIPTS. - रामाय नम इति षडुर्णो भुक्तिमुक्तिदः । फालं पायान्नेत्रयुग्मं रामो द्यक्षरसंज्ञितः ॥ अष्टोत्तरशतं जप्त्वा दशांश होममाचरेत् । ततस्स्तुत्वा तु कवचं सर्वकार्याणि साधयेत् ॥ मन्त्रसिद्धिर्भवेत्तस्य पुरश्चर्थी विना हि सा । * * इदं कवचमज्ञात्वा पूजये (प्रजपे) द्राममन्त्रकम् ॥ शतलक्षं प्रजप्तोऽपि न मन्त्रस्सिद्धिदायकः । स शस्त्रघातमाप्नोति शोचतां मृतिमाप्नुयात् ॥ सम्यग्ज्ञात्वा तु कवचं मन्त्रस्स्याच्छीघ्रसिद्धिदः । तस्मात् स्तोत्रं जपेन्नित्यं सर्वसिद्धिफलप्रदम् ।। No. 7053. राममालामन्त्रः. Acharya Shri Kailassagarsuri Gyanmandir Colophon : इति श्रीब्रह्मयामले पार्वतीश्वरसंवादे रामस्य त्रैलोक्यमोहनं नाम कवचं संपूर्णम् ॥ RĀMAMĀLĀMANTRAH. Pages, 3. Lines, 12 on a page. Begins on fol. 6a of the MS. described under No. 6090. Complete. 5171 This Mantra is in praise of Rama under various significant Its repetition is considered to have the power of destroying evil spirits and also one's enemies. naines. For Private and Personal Use Only Beginning : ओं नमो भगवते श्रीरामचन्द्राय अपरिमिततेजसे वीरबलमहापराक्रमाय रणोप्रभयङ्कराय हरचापखण्डनाय कोदण्डदीक्षागुरवे परशुरामगर्वापहरणाय विश्वामित्रयागसंरक्षणाय ताटकाप्राणनाशनाय अहल्याशाप - विमोचनाय ।
SR No.020199
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 14
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages426
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy